वांछित मन्त्र चुनें

अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः॑ पिपिष॒ इन्द्र॑शत्रुः ॥

अंग्रेज़ी लिप्यंतरण

ayoddheva durmada ā hi juhve mahāvīraṁ tuvibādham ṛjīṣam | nātārīd asya samṛtiṁ vadhānāṁ saṁ rujānāḥ pipiṣa indraśatruḥ ||

मन्त्र उच्चारण
पद पाठ

अ॒यो॒द्धाइ॑व॑ । दुः॒मदः॑ । आ । हि । जु॒ह्वे । म॒हा॒वी॒रम् । तु॒वि॒बा॒धम् । ऋ॒जी॒षम् । न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑शत्रुः॥

ऋग्वेद » मण्डल:1» सूक्त:32» मन्त्र:6 | अष्टक:1» अध्याय:2» वर्ग:37» मन्त्र:1 | मण्डल:1» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे कैसे युद्ध करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।

पदार्थान्वयभाषाः - (दुर्मदः) दुष्ट अभिमानी (अयोद्धेव) युद्ध की इच्छा न करनेवाले पुरुष के समान मेघ (ऋजीषम्) पदार्थों के रस को इकट्ठे करने और (तुविबाधम्) बहुत शत्रुओं को मारनेहारे के तुल्य (महावीरम्) अत्यन्त बल युक्त शूरवीर के समान सूर्य्यलोक को (आजुह्वे) ईर्ष्या से पुकारते हुए के सदृश वर्त्तता है जब उसको रोते हुए के सदृश सूर्य ने मारा तब वह मारा हुआ (इन्द्रशत्रुः) सूर्य्य का शत्रु मेघ (पिपिषे) सूर्य से पिसजाता है और वह (अस्य) इस सूर्य की (बधानाम्) ताड़नाओं के (समृतिम्) समूह को (नातारीत्) सह नहीं सकता और (हि) निश्चय है कि इस मेघ के शरीर से उत्पन्न हुई (रुजानाः) नदियाँ पर्वत और पृथिवी के बड़े २ टीलों को छिन्न-भिन्न करती हुई बहती हैं वैसे ही सेनाओं में प्रकाशमान सेनाध्यक्ष शत्रुओं में चेष्टा किया करे ॥६॥
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। जैसे मेघ संसार के प्रकाश के लिये वर्त्तमान सूर्य के प्रकाश को अकस्मात् पृथिवी से उठा और रोक कर उसके साथ युद्ध करते हुए के समान वर्त्तता है तो भी वह मेघ सूर्य के सामर्थ्य का पार नहीं पाता जब यह सूर्य मेघ को मारकर भूमि में गिरा देता है तब उसके शरीर के अवयवों से निकले हुए जलों से नदी पूर्ण होकर समुद्र में जा मिलती हैं। वैसे राजा को उचित हैं कि शत्रुओं को मारके निर्मूल करता रहे ॥६॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(अयोद्धेव) न योद्धा अयोद्धा त्द्वत् (दुर्मदः) दुष्टो मदो यस्य सः (आ) समन्तात् (हि) खलु (जुह्वे) आह्वत वानस्मि वा छन्दसि सर्वेविधयो भवन्ती इत्युवङादेशो न। (महावीरम्) महांश्चासौ वीरश्च तमिव महाकर्षणप्रकाशादिगुणयुक्तं सूर्य्यलोकम् (तुविबाधम्) यो बहून् शत्रून् बाधते तम् (ऋजीषम्) उपार्जकम्। अत्र। अर्जेर्ऋज्च। उ० ४।२९। इत्यर्जधातोरीषन् प्रत्यय ऋजादेशश्च। (न) निषेधार्थे (अतारीत्) तरत्युल्लंङ्घयति वा। अत्र वर्त्तमाने लुङ्। (अस्य) सूर्यलोकस्य। (समृतिम्) संगतिम्। (बधानाम्) हननानाम् (सम्) सम्यगर्थे (रुजानाः) नद्यः। रुजाना इति नदीनामसु पठितम्। निघं० १।१३। (पिपिषे) पिष्टः। अत्र व्यत्ययेनात्मनेपदं च। (इन्द्रशत्रुः) इन्द्रः शचुर्यस्य वृत्रस्य सः ॥६॥

अन्वय:

पुनस्तौ कथं युध्येते इत्युपदिश्यते।

पदार्थान्वयभाषाः - यथा दुर्मदोऽयोद्धेवायं मेघ ऋजीषन्तु विबाधं महावीरमिन्द्रं सूर्यलोकमाजुह्वे यदा सर्वतो रुतवानिव हतोयमिन्द्रशत्रुः संपिपिषे स मेघोऽस्ये बधानां समृतिं नातःरीत्समंतान्नोल्लंघितवान् हि खल्वस्य वृत्रस्य शरीरादुत्पन्नारुजानाः नद्यः पर्वतपृथिव्यादि कूलान् छिन्दन्त्यश्चलन्ति तथा सेनासुविराजमानोऽध्यक्षः शत्रुषु चेष्टेत ॥६॥
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मेघोजगत्प्रकाशाय प्रवर्त्तमानस्य सूर्य्यस्य प्रकाशमकस्मादुत्थायावृत्य च तेन सह युद्ध्यत इव प्रवर्त्तते ऽपितुसूर्य्यस्य सामर्थ्य नालं भवति। यदायं सूर्येण हतो भूमौ निपतति तदातच्छरीरावयवेन जलेन नद्यः पूर्णाभूत्वा समुद्रं गच्छन्ति तथा राजा शत्रून् हत्वाऽस्तं नयेत् ॥६॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा मेघ जगत्प्रकाशक सूर्याच्या प्रकाशाला अकस्मात पृथ्वीवर झाकून टाकतो व त्याला रोखतो, त्याच्याबरोबर युद्ध केल्यासारखे वागतो. तरीही तो मेघ सूर्याच्या सामर्थ्याचा अंदाज घेऊ शकत नाही. जेव्हा हा सूर्य मेघाला मारतो व त्याचे भूमीवर पतन होते तेव्हा त्याच्या शरीराच्या अंगांपासून निघालेल्या जलधारांनी नदी पूर्ण भरते व ती वाहून समुद्राला मिळते. तसे राजाने शत्रूला मारून निर्मूल करावे. ॥ ६ ॥